સવારે ઉઠીને બોલવામાં આવતો શ્લોક
कराग्रे वसते लक्ष्मीः करमूले सरस्वती।
करमध्ये तु गोविन्द: प्रभाते कर दर्शनम॥
समुद्रवसने देवि पर्वतस्तनमंडले।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे॥
वसुदेवसुतं देवं कंसचाणूरमद्रनम्।
देवकीपरमानन्दम कृष्णं वन्दे जगद्गुरुम्॥
જમતી વખતે બોલવામાં આવતો શ્લોક
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः।
भुञ्जते ते त्वघं पापा ये पचम्त्यात्मकारणात्॥
यत्करोषि यदश्नासि यज्जहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥
अहं वैश्र्वानरो भूत्वा ग्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।
ॐ सह नाववतु सह नौ भनक्तु सह वीर्यं करवावहै।
तेजस्वि नावघीतमस्तु मा विहिषावहै।।
ॐ शांतिः शांतिः शांतिः।।
Trikal Sandhya with meaning | ત્રિકાળ સંધ્યા શ્લોક અર્થ સાથે
👉 https://gujaratistory.in/trikal-sandhya/
ત્રિકાળ સંધ્યા શ્લોક અર્થ સાથે વાંચો અને સાંભળો
👉Trikal sandhya | ત્રિકાળ સંધ્યા। karagre vasate Laxmi lyrics | morning prayer
રાત્રે સુતી વખતે બોલવામાં આવતો શ્લોક
कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः॥
करचरणकृतं वाक् कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाअपराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥
મારે ગીતા શરણે જાવું છે। mare gita sharne Javu chhe
મનુષ્ય ગૌરવ દીન વીશે | manushya gaurav din
Prath prathna | morning prayer | પ્રાત:પ્રાર્થના । સવારની પ્રાર્થના | morning mantra